Original

किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मतः ।पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् ।कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः ॥ ३२ ॥

Segmented

किंचिद् दैवतः हठात् किंचित् किंचिद् एव स्व-कर्मणः पुरुषः फलम् आप्नोति चतुर्थम् न अत्र कारणम् कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
दैवतः दैव pos=n,g=n,c=5,n=s
हठात् हठ pos=n,g=m,c=5,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एव एव pos=i
स्व स्व pos=a,comp=y
कर्मणः कर्मन् pos=n,g=n,c=5,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
चतुर्थम् चतुर्थ pos=a,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
कुशलाः कुशल pos=a,g=m,c=1,n=p
प्रतिजानन्ति प्रतिज्ञा pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
तत्त्वविदुषो जन pos=n,g=m,c=1,n=p