Original

न चैवैतावता कार्यं मन्यन्त इति चापरे ।अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ।दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः ॥ ३१ ॥

Segmented

न च एव एतावता कार्यम् मन्यन्त इति च अपरे अस्ति सर्वम् अदृश्यम् तु दिष्टम् च एव तथा हठः दृश्यते हि हठात् च एव दिष्टात् च अर्थस्य संततिः

Analysis

Word Lemma Parse
pos=i
pos=i
एव एव pos=i
एतावता एतावत् pos=a,g=m,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मन्यन्त मन् pos=v,p=3,n=p,l=lat
इति इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
अदृश्यम् अदृश्य pos=a,g=n,c=1,n=s
तु तु pos=i
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
हठः हठ pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
हि हि pos=i
हठात् हठ pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
दिष्टात् दिष्ट pos=n,g=n,c=5,n=s
pos=i
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
संततिः संतति pos=n,g=f,c=1,n=s