Original

सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत ।पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते ॥ ३० ॥

Segmented

सर्वम् एव हठेन एके दिष्टेन एके वदन्ति उत पुरुष-प्रयत्न-जम् केचित् त्रैधम् एतन् निरुच्यते

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
हठेन हठ pos=n,g=m,c=3,n=s
एके एक pos=n,g=m,c=1,n=p
दिष्टेन दिष्ट pos=n,g=n,c=3,n=s
एके एक pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
उत उत pos=i
पुरुष पुरुष pos=n,comp=y
प्रयत्न प्रयत्न pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
त्रैधम् त्रैध pos=a,g=n,c=1,n=s
एतन् एतद् pos=n,g=n,c=1,n=s
निरुच्यते निर्वच् pos=v,p=3,n=s,l=lat