Original

कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन ।अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ॥ ३ ॥

Segmented

कर्म खलु इह कर्तव्यम् जातेन अमित्र-कर्शनैः अकर्माणो हि जीवन्ति स्थावरा न इतरे जनाः

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=1,n=s
खलु खलु pos=i
इह इह pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
जातेन जन् pos=va,g=m,c=3,n=s,f=part
अमित्र अमित्र pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
अकर्माणो अकर्मन् pos=a,g=m,c=1,n=p
हि हि pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
स्थावरा स्थावर pos=a,g=m,c=1,n=p
pos=i
इतरे इतर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p