Original

कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते ।असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ॥ २९ ॥

Segmented

कर्तृ-त्वात् एव पुरुषः कर्म-सिद्धौ प्रशस्यते असिद्धौ निन्द्यते च अपि कर्म-नाशः कथम् तु इह

Analysis

Word Lemma Parse
कर्तृ कर्तृ pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
एव एव pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
सिद्धौ सिद्धि pos=n,g=f,c=7,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
असिद्धौ असिद्धि pos=n,g=f,c=7,n=s
निन्द्यते निन्द् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
कर्म कर्मन् pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
तु तु pos=i
इह इह pos=i