Original

इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् ।पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम् ॥ २८ ॥

Segmented

इष्टापूर्त-फलम् न स्यान् न शिष्यो न गुरुः भवेत् पुरुषः कर्म-साध्येषु स्यात् चेद् अयम् अकारणम्

Analysis

Word Lemma Parse
इष्टापूर्त इष्टापूर्त pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
pos=i
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
शिष्यो शिष्य pos=n,g=m,c=1,n=s
pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
साध्येषु साध्य pos=n,g=n,c=7,n=p
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
चेद् चेद् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अकारणम् अकारण pos=n,g=n,c=1,n=s