Original

कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम् ।इदं त्वकुशलेनेति विशेषादुपलभ्यते ॥ २७ ॥

Segmented

कुशलेन कृतम् कर्म कर्त्रा साधु विनिश्चितम् इदम् तु अकुशलेन इति विशेषाद् उपलभ्यते

Analysis

Word Lemma Parse
कुशलेन कुशल pos=a,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
कर्त्रा कर्तृ pos=n,g=m,c=3,n=s
साधु साधु pos=a,g=n,c=2,n=s
विनिश्चितम् विनिश्चि pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
अकुशलेन अकुशल pos=a,g=m,c=3,n=s
इति इति pos=i
विशेषाद् विशेषात् pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat