Original

ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये ।तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ॥ २६ ॥

Segmented

ततः प्रवर्तते पश्चात् करणेषु अस्य सिद्धये ताम् सिद्धिम् उपजीवन्ति कर्मणाम् इह जन्तवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
पश्चात् पश्चात् pos=i
करणेषु करण pos=n,g=n,c=7,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
सिद्धये सिद्धि pos=n,g=f,c=4,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
इह इह pos=i
जन्तवः जन्तु pos=n,g=m,c=1,n=p