Original

तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः ।धिया धीरो विजानीयादुपायं चास्य सिद्धये ॥ २५ ॥

Segmented

तिले तैलम् गवि क्षीरम् काष्ठे पावकम् अन्ततः धिया धीरो विजानीयाद् उपायम् च अस्य सिद्धये

Analysis

Word Lemma Parse
तिले तिल pos=n,g=m,c=7,n=s
तैलम् तैल pos=n,g=n,c=1,n=s
गवि गो pos=n,g=,c=7,n=s
क्षीरम् क्षीर pos=n,g=n,c=1,n=s
काष्ठे काष्ठ pos=n,g=n,c=7,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
अन्ततः अन्ततस् pos=i
धिया धी pos=n,g=f,c=3,n=s
धीरो धीर pos=a,g=m,c=1,n=s
विजानीयाद् विज्ञा pos=v,p=3,n=s,l=vidhilin
उपायम् उपाय pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सिद्धये सिद्धि pos=n,g=f,c=4,n=s