Original

तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः ।सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ॥ २२ ॥

Segmented

तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः सर्व-भूतानि कौन्तेय कारयति अवशानि अपि

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
तेषु तद् pos=n,g=n,c=7,n=p
हि हि pos=i
कृत्येषु कृत्य pos=n,g=n,c=7,n=p
विनियोक्ता विनियोक्तृ pos=a,g=m,c=1,n=s
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
कारयति कारय् pos=v,p=3,n=s,l=lat
अवशानि अवश pos=a,g=n,c=2,n=p
अपि अपि pos=i