Original

कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि ।स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः ॥ २१ ॥

Segmented

कारणम् तस्य देहो ऽयम् धातुः कर्मणि कर्मणि स यथा प्रेरयत्य् एनम् तथा अयम् कुरुते ऽवशः

Analysis

Word Lemma Parse
कारणम् कारण pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देहो देह pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धातुः धातृ pos=n,g=m,c=6,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
प्रेरयत्य् प्रेरय् pos=v,p=3,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
ऽवशः अवश pos=a,g=m,c=1,n=s