Original

यद्ध्ययं पुरुषः किंचित्कुरुते वै शुभाशुभम् ।तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ॥ २० ॥

Segmented

यत् हि अयम् पुरुषः किंचित् कुरुते वै शुभ-अशुभम् तद् धातृ-विहितम् विद्धि पूर्व-कर्म-फलोदयम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
वै वै pos=i
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
धातृ धातृ pos=n,comp=y
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
पूर्व पूर्व pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
फलोदयम् फलोदय pos=n,g=n,c=2,n=s