Original

धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः ।विदधाति विभज्येह फलं पूर्वकृतं नृणाम् ॥ १९ ॥

Segmented

धाता अपि हि स्व-कर्म एव तैस् तैः हेतुभिः ईश्वरः विदधाति विभज्य इह फलम् पूर्व-कृतम् नृणाम्

Analysis

Word Lemma Parse
धाता धातृ pos=n,g=m,c=1,n=s
अपि अपि pos=i
हि हि pos=i
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
एव एव pos=i
तैस् तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
हेतुभिः हेतु pos=n,g=m,c=3,n=p
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
विदधाति विधा pos=v,p=3,n=s,l=lat
विभज्य विभज् pos=vi
इह इह pos=i
फलम् फल pos=n,g=n,c=2,n=s
पूर्व पूर्व pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
नृणाम् नृ pos=n,g=,c=6,n=p