Original

एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा ।यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः ॥ १८ ॥

Segmented

एवम् हठात् च दैवतः च स्वभावात् कर्मणस् तथा यानि प्राप्नोति पुरुषस् तत् फलम् पूर्व-कर्मणः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हठात् हठ pos=n,g=m,c=5,n=s
pos=i
दैवतः दैव pos=n,g=n,c=5,n=s
pos=i
स्वभावात् स्वभाव pos=n,g=m,c=5,n=s
कर्मणस् कर्मन् pos=n,g=n,c=5,n=s
तथा तथा pos=i
यानि यद् pos=n,g=n,c=2,n=p
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
पुरुषस् पुरुष pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
पूर्व पूर्व pos=n,comp=y
कर्मणः कर्मन् pos=n,g=n,c=6,n=s