Original

स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात् ।तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम ॥ १७ ॥

Segmented

स्वभावतः प्रवृत्तो ऽन्यः प्राप्नोत्य् अर्थान् अकारणात् तत् स्वभाव-आत्मकम् विद्धि फलम् पुरुष-सत्तम

Analysis

Word Lemma Parse
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
प्रवृत्तो प्रवृत् pos=va,g=m,c=1,n=s,f=part
ऽन्यः अन्य pos=n,g=m,c=1,n=s
प्राप्नोत्य् प्राप् pos=v,p=3,n=s,l=lat
अर्थान् अर्थ pos=n,g=m,c=2,n=p
अकारणात् अकारण pos=n,g=n,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
स्वभाव स्वभाव pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
फलम् फल pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s