Original

यत्स्वयं कर्मणा किंचित्फलमाप्नोति पूरुषः ।प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम् ॥ १६ ॥

Segmented

यत् स्वयम् कर्मणा किंचित् फलम् आप्नोति पूरुषः प्रत्यक्षम् चक्षुषा दृष्टम् तत् पौरुषम् इति स्मृतम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
पूरुषः पूरुष pos=n,g=m,c=1,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
इति इति pos=i
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part