Original

यच्चापि किंचित्पुरुषो दिष्टं नाम लभत्युत ।दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ॥ १५ ॥

Segmented

यत् च अपि किंचित् पुरुषो दिष्टम् नाम लभति उत दैवेन विधिना पार्थ तद् दैवम् इति निश्चितम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
नाम नाम pos=i
लभति लभ् pos=v,p=3,n=s,l=lat
उत उत pos=i
दैवेन दैव pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
इति इति pos=i
निश्चितम् निश्चि pos=va,g=n,c=1,n=s,f=part