Original

अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः ।तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥ १४ ॥

Segmented

अकस्माद् अपि यः कश्चिद् अर्थम् प्राप्नोति पूरुषः तम् हठेन इति मन्यन्ते स हि यत्नो न कस्यचित्

Analysis

Word Lemma Parse
अकस्माद् अकस्मात् pos=i
अपि अपि pos=i
यः यद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
पूरुषः पूरुष pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
हठेन हठ pos=n,g=m,c=3,n=s
इति इति pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
यत्नो यत्न pos=n,g=m,c=1,n=s
pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s