Original

तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् ।आसीत न चिरं जीवेदनाथ इव दुर्बलः ॥ १३ ॥

Segmented

तथा एव हठ-बुद्धिः यः शक्तः कर्मणि अकर्म-कृत् आसीत न चिरम् जीवेद् अनाथ इव दुर्बलः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
हठ हठ pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अकर्म अकर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
आसीत आस् pos=v,p=3,n=s,l=vidhilin
pos=i
चिरम् चिरम् pos=i
जीवेद् जीव् pos=v,p=3,n=s,l=vidhilin
अनाथ अनाथ pos=a,g=m,c=1,n=s
इव इव pos=i
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s