Original

यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत् ।अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि ॥ १२ ॥

Segmented

यो हि दिष्टम् उपासीनो निर्विचेष्टः सुखम् स्वपेत् अवसीदेत् सु दुर्बुद्धि आमो घट इव अम्भसि

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
उपासीनो उपास् pos=va,g=m,c=1,n=s,f=part
निर्विचेष्टः निर्विचेष्ट pos=a,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
स्वपेत् स्वप् pos=v,p=3,n=s,l=vidhilin
अवसीदेत् अवसद् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
दुर्बुद्धि दुर्बुद्धि pos=a,g=m,c=1,n=s
आमो आम pos=a,g=m,c=1,n=s
घट घट pos=n,g=m,c=1,n=s
इव इव pos=i
अम्भसि अम्भस् pos=n,g=n,c=7,n=s