Original

यश्च दिष्टपरो लोके यश्चायं हठवादकः ।उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते ॥ ११ ॥

Segmented

यः च दिष्ट-परः लोके यः च अयम् हठ-वादकः उभौ अपसदौ एतौ कर्म-बुद्धिः प्रशस्यते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
दिष्ट दिष्ट pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
हठ हठ pos=n,comp=y
वादकः वादक pos=a,g=m,c=1,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
अपसदौ अपसद pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
कर्म कर्मन् pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat