Original

उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि ।अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् ।नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथंचन ॥ १० ॥

Segmented

उत्सीदेरन् प्रजाः सर्वा न कुर्युः कर्म चेद् यदि अपि च अपि अफलम् कर्म पश्यामः कुर्वतो जनान् न अन्यथा हि अभिजानन्ति वृत्तिम् लोके कथंचन

Analysis

Word Lemma Parse
उत्सीदेरन् उत्सद् pos=v,p=3,n=p,l=vidhilin
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
pos=i
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
चेद् चेद् pos=i
यदि यदि pos=i
अपि अपि pos=i
pos=i
अपि अपि pos=i
अफलम् अफल pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
पश्यामः दृश् pos=v,p=1,n=p,l=lat
कुर्वतो कृ pos=va,g=m,c=2,n=p,f=part
जनान् जन pos=n,g=m,c=2,n=p
pos=i
अन्यथा अन्यथा pos=i
हि हि pos=i
अभिजानन्ति अभिज्ञा pos=v,p=3,n=p,l=lat
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
कथंचन कथंचन pos=i