Original

द्रौपद्युवाच ।नावमन्ये न गर्हे च धर्मं पार्थ कथंचन ।ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ॥ १ ॥

Segmented

द्रौपदी उवाच न अवमन्ये न गर्हे च धर्मम् पार्थ कथंचन ईश्वरम् कुत एव अहम् अवमंस्ये प्रजापतिम्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अवमन्ये अवमन् pos=v,p=1,n=s,l=lat
pos=i
गर्हे गर्ह् pos=v,p=1,n=s,l=lat
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
कुत कुतस् pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
अवमंस्ये अवमन् pos=v,p=1,n=s,l=lrt
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s