Original

धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः ।वेदाच्छूद्र इवापेयात्स लोकादजरामरात् ॥ ७ ॥

Segmented

धर्मो यस्य अतिशङ्क् स्याद् आर्षम् वा दुर्बल-आत्मनः वेदात् शूद्रः इव अपेयात् स लोकाद् अजर-अमरात्

Analysis

Word Lemma Parse
धर्मो धर्म pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अतिशङ्क् अतिशङ्क् pos=va,g=m,c=1,n=s,f=krtya
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आर्षम् आर्ष pos=n,g=n,c=1,n=s
वा वा pos=i
दुर्बल दुर्बल pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
वेदात् वेद pos=n,g=m,c=5,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
इव इव pos=i
अपेयात् अपे pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
लोकाद् लोक pos=n,g=m,c=5,n=s
अजर अजर pos=a,comp=y
अमरात् अमर pos=a,g=m,c=5,n=s