Original

न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति ।यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ॥ ५ ॥

Segmented

न धर्म-फलम् आप्नोति यो धर्मम् दोग्धुम् इच्छति यः च एनम् शङ्कते कृत्वा नास्तिक्यात् पाप-चेतनः

Analysis

Word Lemma Parse
pos=i
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
दोग्धुम् दुह् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शङ्कते शङ्क् pos=v,p=3,n=s,l=lat
कृत्वा कृ pos=vi
नास्तिक्यात् नास्तिक्य pos=n,g=n,c=5,n=s
पाप पाप pos=n,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s