Original

यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् ।उत्तमं दैवतं कृष्णे मातिवोचः कथंचन ॥ ४० ॥

Segmented

यस्य प्रसादात् तद्-भक्तः मर्त्यो गच्छत्य् अमर्त्य-ताम् उत्तमम् दैवतम् कृष्णे मा अतिवोचः कथंचन

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तद् तद् pos=n,comp=y
भक्तः भक्त pos=n,g=m,c=1,n=s
मर्त्यो मर्त्य pos=n,g=m,c=1,n=s
गच्छत्य् गम् pos=v,p=3,n=s,l=lat
अमर्त्य अमर्त्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
दैवतम् दैवत pos=n,g=n,c=2,n=s
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
मा मा pos=i
अतिवोचः अतिवच् pos=v,p=2,n=s,l=lun_unaug
कथंचन कथंचन pos=i