Original

धर्मं चरामि सुश्रोणि न धर्मफलकारणात् ।आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ।धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् ॥ ४ ॥

Segmented

धर्मम् चरामि सुश्रोणि न धर्म-फल-कारणात् आगमान् अन् अतिक्रम्य सताम् वृत्तम् अवेक्ष्य च धर्म एव मनः कृष्णे स्वभावतः च एव मे धृतम्

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
pos=i
धर्म धर्म pos=n,comp=y
फल फल pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
आगमान् आगम pos=n,g=m,c=2,n=p
अन् अन् pos=i
अतिक्रम्य अतिक्रम् pos=vi
सताम् सत् pos=a,g=m,c=6,n=p
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i
धर्म धर्म pos=n,g=m,c=7,n=s
एव एव pos=i
मनः मनस् pos=n,g=n,c=1,n=s
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
धृतम् धृ pos=va,g=n,c=1,n=s,f=part