Original

तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु ।व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ॥ ३८ ॥

Segmented

तस्मात् ते संशयः कृष्णे नीहार इव नश्यतु व्यवस्य सर्वम् अस्ति इति नास्तिक्यम् भावम् उत्सृज

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
ते त्वद् pos=n,g=,c=6,n=s
संशयः संशय pos=n,g=m,c=1,n=s
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
नीहार नीहार pos=n,g=m,c=1,n=s
इव इव pos=i
नश्यतु नश् pos=v,p=3,n=s,l=lot
व्यवस्य व्यवसा pos=vi
सर्वम् सर्व pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
नास्तिक्यम् नास्तिक्य pos=n,g=n,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
उत्सृज उत्सृज् pos=v,p=2,n=s,l=lot