Original

न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः ।यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता ॥ ३६ ॥

Segmented

न फल-अदर्शनात् धर्मः शङ्कितव्यो न देवताः यष्टव्यम् च अ प्रमत्तेन दातव्यम् च अन् असूय्

Analysis

Word Lemma Parse
pos=i
फल फल pos=n,comp=y
अदर्शनात् अदर्शन pos=n,g=n,c=5,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
शङ्कितव्यो शङ्क् pos=va,g=m,c=1,n=s,f=krtya
pos=i
देवताः देवता pos=n,g=f,c=1,n=p
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
pos=i
pos=i
प्रमत्तेन प्रमद् pos=va,g=m,c=3,n=s,f=part
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
pos=i
अन् अन् pos=i
असूय् असूय् pos=va,g=m,c=3,n=s,f=part