Original

कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाः ।प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ॥ ३५ ॥

Segmented

कृश-अङ्गाः सुव्रताः च एव तपसा दग्ध-किल्बिषाः प्रसन्नैः मानसैः युक्ताः पश्यन्ति एतानि वै द्विजाः

Analysis

Word Lemma Parse
कृश कृश pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
सुव्रताः सुव्रत pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
दग्ध दह् pos=va,comp=y,f=part
किल्बिषाः किल्बिष pos=n,g=m,c=1,n=p
प्रसन्नैः प्रसद् pos=va,g=n,c=3,n=p,f=part
मानसैः मानस pos=n,g=n,c=3,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
एतानि एतद् pos=n,g=n,c=2,n=p
वै वै pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p