Original

नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः ।रक्ष्याण्येतानि देवानां गूढमाया हि देवताः ॥ ३४ ॥

Segmented

न एतानि वेद यः कश्चिन् मुह्यन्ति अत्र प्रजा इमाः रक्षय् एतानि देवानाम् गूढ-मायाः हि देवताः

Analysis

Word Lemma Parse
pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
वेद विद् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
प्रजा प्रजा pos=n,g=f,c=1,n=p
इमाः इदम् pos=n,g=f,c=1,n=p
रक्षय् रक्षय् pos=va,g=n,c=1,n=p,f=krtya
एतानि एतद् pos=n,g=n,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
गूढ गुह् pos=va,comp=y,f=part
मायाः माया pos=n,g=f,c=1,n=p
हि हि pos=i
देवताः देवता pos=n,g=f,c=1,n=p