Original

कर्मणामुत पुण्यानां पापानां च फलोदयः ।प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ॥ ३३ ॥

Segmented

कर्मणाम् उत पुण्यानाम् पापानाम् च फल-उदयः प्रभवः च अप्ययः च एव देव-गुह्यानि भामिनि

Analysis

Word Lemma Parse
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
उत उत pos=i
पुण्यानाम् पुण्य pos=a,g=n,c=6,n=p
पापानाम् पाप pos=a,g=n,c=6,n=p
pos=i
फल फल pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
प्रभवः प्रभव pos=n,g=m,c=1,n=s
pos=i
अप्ययः अप्यय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
देव देव pos=n,comp=y
गुह्यानि गुह्य pos=n,g=n,c=1,n=p
भामिनि भामिनी pos=n,g=f,c=8,n=s