Original

बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः ।तेषां न धर्मजं किंचित्प्रेत्य शर्मास्ति कर्म वा ॥ ३२ ॥

Segmented

बहुना अपि हि अविद्वांसः न एव तुष्यन्त्य् अबुद्धयः तेषाम् न धर्म-जम् किंचित् प्रेत्य शर्म अस्ति कर्म वा

Analysis

Word Lemma Parse
बहुना बहु pos=a,g=n,c=3,n=s
अपि अपि pos=i
हि हि pos=i
अविद्वांसः अविद्वस् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
तुष्यन्त्य् तुष् pos=v,p=3,n=p,l=lat
अबुद्धयः अबुद्धि pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
धर्म धर्म pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
प्रेत्य प्रे pos=vi
शर्म शर्मन् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s
वा वा pos=i