Original

एतावदेव पर्याप्तमुपमानं शुचिस्मिते ।कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ॥ ३१ ॥

Segmented

एतावद् एव पर्याप्तम् उपमानम् शुचि-स्मिते कर्मणाम् फलम् अस्ति इति धीरो अल्पेन अपि तुष्यति

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=1,n=s
एव एव pos=i
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
उपमानम् उपमान pos=n,g=n,c=1,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
फलम् फल pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
धीरो धीर pos=a,g=m,c=1,n=s
अल्पेन अल्प pos=a,g=n,c=3,n=s
अपि अपि pos=i
तुष्यति तुष् pos=v,p=3,n=s,l=lat