Original

त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम् ।वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ॥ ३० ॥

Segmented

त्वय्य् एतद् वै विजानीहि जन्म कृष्णे यथाश्रुतम् वेत्थ च अपि यथा जातो धृष्टद्युम्नः प्रतापवान्

Analysis

Word Lemma Parse
त्वय्य् त्वद् pos=n,g=,c=7,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वै वै pos=i
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
जन्म जन्मन् pos=n,g=n,c=2,n=s
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
यथाश्रुतम् यथाश्रुतम् pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
pos=i
अपि अपि pos=i
यथा यथा pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s