Original

स चायं सफलो धर्मो न धर्मोऽफल उच्यते ।दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ॥ २९ ॥

Segmented

स च अयम् सफलो धर्मो न धर्मो ऽफल उच्यते दृश्यन्ते ऽपि हि विद्यानाम् फलानि तपसाम् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सफलो सफल pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽफल अफल pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
ऽपि अपि pos=i
हि हि pos=i
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
फलानि फल pos=n,g=n,c=1,n=p
तपसाम् तपस् pos=n,g=n,c=6,n=p
तथा तथा pos=i