Original

फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे ।धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम् ॥ २८ ॥

Segmented

फल-दम् तु इह विज्ञाय धातारम् श्रेयसि ध्रुवे धर्मम् ते हि आचरन् कृष्णे तत् हि धर्म-सनातनम्

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
तु तु pos=i
इह इह pos=i
विज्ञाय विज्ञा pos=vi
धातारम् धातृ pos=n,g=m,c=2,n=s
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
ध्रुवे ध्रुव pos=a,g=n,c=7,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
आचरन् आचर् pos=v,p=3,n=p,l=lan
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
सनातनम् सनातन pos=a,g=n,c=1,n=s