Original

ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः ।ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ॥ २७ ॥

Segmented

ऋषयः च एव देवाः च गन्धर्व-असुर-राक्षसाः ईश्वराः कस्य हेतोस् ते चरेयुः धर्मम् आदृताः

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
असुर असुर pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
हेतोस् हेतु pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
चरेयुः चर् pos=v,p=3,n=p,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
आदृताः आदृत pos=a,g=m,c=1,n=p