Original

नाचरिष्यन्परे धर्मं परे परतरे च ये ।विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ॥ २६ ॥

Segmented

न आचरिष्यन् परे धर्मम् परे परतरे च ये विप्रलम्भो ऽयम् अत्यन्तम् यदि स्युः अफलाः क्रियाः

Analysis

Word Lemma Parse
pos=i
आचरिष्यन् आचर् pos=v,p=3,n=p,l=lrn
परे पर pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
परे पर pos=n,g=m,c=1,n=p
परतरे परतर pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
विप्रलम्भो विप्रलम्भ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अत्यन्तम् अत्यन्तम् pos=i
यदि यदि pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
अफलाः अफल pos=a,g=f,c=1,n=p
क्रियाः क्रिया pos=n,g=f,c=1,n=p