Original

निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् ।विघातेनैव युज्येयुर्न चार्थं किंचिदाप्नुयुः ॥ २४ ॥

Segmented

निर्वाणम् न अधिगच्छेयुः जीवेयुः पशु-जीविकाम् विघातेन एव युज्येयुः न च अर्थम् किंचिद् आप्नुयुः

Analysis

Word Lemma Parse
निर्वाणम् निर्वाण pos=n,g=n,c=2,n=s
pos=i
अधिगच्छेयुः अधिगम् pos=v,p=3,n=p,l=vidhilin
जीवेयुः जीव् pos=v,p=3,n=p,l=vidhilin
पशु पशु pos=n,comp=y
जीविकाम् जीविका pos=n,g=f,c=2,n=s
विघातेन विघात pos=n,g=m,c=3,n=s
एव एव pos=i
युज्येयुः युज् pos=v,p=3,n=p,l=vidhilin
pos=i
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आप्नुयुः आप् pos=v,p=3,n=p,l=vidhilin