Original

धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् ।सैव नौः सागरस्येव वणिजः पारमृच्छतः ॥ २२ ॥

Segmented

धर्म एव प्लवो न अन्यः स्वर्गम् द्रौपदि गच्छताम् सा एव नौः सागरस्य इव वणिजः पारम् ऋच्छतः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
एव एव pos=i
प्लवो प्लव pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
द्रौपदि द्रौपदी pos=n,g=f,c=8,n=s
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
नौः नौ pos=n,g=,c=1,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
वणिजः वणिज् pos=n,g=m,c=6,n=s
पारम् पार pos=n,g=m,c=2,n=s
ऋच्छतः ऋछ् pos=va,g=m,c=6,n=s,f=part