Original

शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः ।पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ॥ २१ ॥

Segmented

शिष्टैः आचरितम् धर्मम् कृष्णे मा स्म अतिशङ्किथाः पुराणम् ऋषिभिः प्रोक्तम् सर्व-ज्ञैः सर्व-दर्शिभिः

Analysis

Word Lemma Parse
शिष्टैः शिष्ट pos=a,g=m,c=3,n=p
आचरितम् आचर् pos=va,g=m,c=2,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
मा मा pos=i
स्म स्म pos=i
अतिशङ्किथाः अतिशङ्क् pos=v,p=2,n=s,l=lun_unaug
पुराणम् पुराण pos=a,g=m,c=2,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
प्रोक्तम् प्रवच् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
दर्शिभिः दर्शिन् pos=a,g=m,c=3,n=p