Original

आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन् ।सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ॥ २० ॥

Segmented

आर्षम् प्रमाणम् उत्क्रम्य धर्मान् अ परिपालय् सर्व-शास्त्र-अतिगः मूढः शम् जन्मसु न विन्दति

Analysis

Word Lemma Parse
आर्षम् आर्ष pos=a,g=n,c=2,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
उत्क्रम्य उत्क्रम् pos=vi
धर्मान् धर्म pos=n,g=m,c=2,n=p
pos=i
परिपालय् परिपालय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
शम् शम् pos=i
जन्मसु जन्मन् pos=n,g=n,c=7,n=p
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat