Original

नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत ।ददामि देयमित्येव यजे यष्टव्यमित्युत ॥ २ ॥

Segmented

न अहम् धर्म-फल-अन्वेषी राजपुत्रि चराम्य् उत ददामि देयम् इत्य् एव यजे यष्टव्यम् इत्य् उत

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
धर्म धर्म pos=n,comp=y
फल फल pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
राजपुत्रि राजपुत्री pos=n,g=f,c=8,n=s
चराम्य् चर् pos=v,p=1,n=s,l=lat
उत उत pos=i
ददामि दा pos=v,p=1,n=s,l=lat
देयम् दा pos=va,g=n,c=2,n=s,f=krtya
इत्य् इति pos=i
एव एव pos=i
यजे यज् pos=v,p=1,n=s,l=lat
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
इत्य् इति pos=i
उत उत pos=i