Original

यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते ।अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ॥ १९ ॥

Segmented

यस् तु नित्यम् कृतमतिः धर्मम् एव अभिपद्यते अ शङ्कमानः कल्याणि सो अमुत्र आनन्त्यम् अश्नुते

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
नित्यम् नित्यम् pos=i
कृतमतिः कृतमति pos=a,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat
pos=i
शङ्कमानः शङ्क् pos=va,g=m,c=1,n=s,f=part
कल्याणि कल्याण pos=a,g=f,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
अमुत्र अमुत्र pos=i
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat