Original

प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः ।कामलोभानुगो मूढो नरकं प्रतिपद्यते ॥ १८ ॥

Segmented

प्रमाणानि अतिवृत्तः हि वेद-शास्त्र-अर्थ-निन्दकः काम-लोभ-अनुगः मूढो नरकम् प्रतिपद्यते

Analysis

Word Lemma Parse
प्रमाणानि प्रमाण pos=n,g=n,c=2,n=p
अतिवृत्तः अतिवृत् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
वेद वेद pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
निन्दकः निन्दक pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
लोभ लोभ pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
नरकम् नरक pos=n,g=m,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat