Original

प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते ।ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ॥ १७ ॥

Segmented

प्रायश्चित्तम् न तस्य अस्ति यो धर्मम् अतिशङ्कते ध्यायन् स कृपणः पापो न लोकान् प्रतिपद्यते

Analysis

Word Lemma Parse
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अतिशङ्कते अतिशङ्क् pos=v,p=3,n=s,l=lat
ध्यायन् ध्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कृपणः कृपण pos=a,g=m,c=1,n=s
पापो पाप pos=a,g=m,c=1,n=s
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat