Original

धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति ।आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः ॥ १५ ॥

Segmented

धर्म-अतिशङ्की न अन्यस्मिन् प्रमाणम् अधिगच्छति आत्म-प्रमाणः उन्नद्धः श्रेयसो हि अवमन्यकः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अतिशङ्की अतिशङ्किन् pos=a,g=m,c=1,n=s
pos=i
अन्यस्मिन् अन्य pos=n,g=m,c=7,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
आत्म आत्मन् pos=n,comp=y
प्रमाणः प्रमाण pos=n,g=m,c=1,n=s
उन्नद्धः उन्नह् pos=va,g=m,c=1,n=s,f=part
श्रेयसो श्रेयस् pos=n,g=n,c=6,n=s
हि हि pos=i
अवमन्यकः अवमन्यक pos=a,g=m,c=1,n=s