Original

अतो नार्हसि कल्याणि धातारं धर्ममेव च ।रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ॥ १४ ॥

Segmented

अतो न अर्हसि कल्याणि धातारम् धर्मम् एव च रजः-मूढेन मनसा क्षेप्तुम् शङ्कितुम् एव च

Analysis

Word Lemma Parse
अतो अतस् pos=i
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
धातारम् धातृ pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
रजः रजस् pos=n,comp=y
मूढेन मुह् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
क्षेप्तुम् क्षिप् pos=vi
शङ्कितुम् शङ्क् pos=vi
एव एव pos=i
pos=i