Original

प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् ।शापानुग्रहणे शक्तान्देवैरपि गरीयसः ॥ १२ ॥

Segmented

प्रत्यक्षम् पश्यसि हि एतान् दिव्य-योग-समन्वितान् शाप-अनुग्रहणे शक्तान् देवैः अपि गरीयसः

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
हि हि pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
दिव्य दिव्य pos=a,comp=y
योग योग pos=n,comp=y
समन्वितान् समन्वित pos=a,g=m,c=2,n=p
शाप शाप pos=n,comp=y
अनुग्रहणे अनुग्रहण pos=n,g=n,c=7,n=s
शक्तान् शक् pos=va,g=m,c=2,n=p,f=part
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
गरीयसः गरीयस् pos=a,g=m,c=2,n=p